• Welcome to Tamil Brahmins forums.

    You are currently viewing our boards as a guest which gives you limited access to view most discussions and access our other features. By joining our Free Brahmin Community you will have access to post topics, communicate privately with other members (PM), respond to polls, upload content and access many other special features. Registration is fast, simple and absolutely free so please, join our community today!

    If you have any problems with the registration process or your account login, please contact contact us.

Mahaperiva ashtothram mut version

I am late, but found this on mahaperiya.blog. Didn't want to leave this thread unanswered:

॥ श्रीचन्द्रशेखरेन्द्रसरस्वती-श्रीचरणाष्टोत्तरशतनामावलिः ॥

अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् ।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदाऽन्वहम् ॥

श्री-चन्द्रशेखरेन्द्रास्मदाचार्याय नमो नमः
श्री-चन्द्रमौलि-पादाब्ज-मधुपाय नमो नमः
आचार्य-पादाधिष्ठानाभिषिक्ताय नमो नमः
सर्वज्ञाचार्य-भगवत्-स्वरूपाय नमो नमः
अष्टाङ्ग-योग-सन्निष्ठा-गरिष्ठाय नमो नमः
सनकादि-महायोगि-सदृशाय नमो नमः
महादेवेन्द्र-हस्ताब्ज-सञ्जाताय नमो नमः
महायोगि-विनिर्भेद्य-महत्त्वाय नमो नमः
कामकोटि-महापीठाधीश्वराय नमो नमः
कलि-दोष-निवृत्त्येक-कारणाय नमो नमः १०

श्री-शङ्कर-पदाम्भोज-चिन्तनाय नमो नमः
भारती-कृत-जिह्वाग्र-नर्तनाय नमो नमः
करुणा-रस-कल्लोल-कटाक्षाय नमो नमः
कान्ति-निर्जित-सूर्येन्दु-कम्राभाय नमो नमः
अमन्दानन्द-कृन्मन्द-गमनाय नमो नमः
अद्वैतानन्द-भरित-चिद्-रूपाय नमो नमः
कटी-तट-लसच्चारु-काषायाय नमो नमः
कटाक्ष-मात्र-मोक्षेच्छा-जनकाय नमो नमः
बाहु-दण्ड-लसद्-वेणु-दण्डकाय नमो नमः
फाल-भाग-लसद्-भूति-पुण्ड्रकाय नमो नमः २०

दर-हास-स्फुरद्-दिव्य-मुखाब्जाय नमो नमः
सुधा-मधुरिमामञ्जु-भाषणाय नमो नमः
तपनीय-तिरस्कारि-शरीराय नमो नमः
तपः-प्रभा-सदा-राजत्-सुनेत्राय नमो नमः
सङ्गीतानन्द-सन्दोह-सर्वस्वाय नमो नमः
संसाराम्बुधि-निर्मग्न-तारकाय नमो नमः
मस्तकोल्लासि-रुद्राक्ष-मकुटाय नमो नमः
साक्षात्-पर-शिवामोघ-दर्शनाय नमो नमः
चक्षुर्गत-महा-तेजोत्युज्ज्वलाय नमो नमः
साक्षात्-कृत-जगन्मातृ-स्वरूपाय नमो नमः ३०

क्व-चिद्-बाल-जनात्यन्त-सुलभाय नमो नमः
क्व-चिन्महा-जनातीव-दुष्प्रापाय नमो नमः
गो-ब्राह्मण-हितासक्त-मानसाय नमो नमः
गुरु-मण्डल-सम्भाव्य-विदेहाय नमो नमः
भावना-मात्र-सन्तुष्ट-हृदयाय नमो नमः
भाव्यातिभाव्य-दिव्य-श्री-पदाब्जाय नमो नमः
व्यक्ताव्यक्ततरानेक-चित्-कलाय नमो नमः
रक्त-शुक्ल-प्रभा-मिश्र-पादुकाय नमो नमः
भक्त-मानस-राजीव-भवनाय नमो नमः
भक्त-लोचन-राजीव-भास्कराय नमो नमः ४०

भक्त-कामलता-कल्पपादपाय नमो नमः
भुक्ति-मुक्ति-प्रदानेक-शक्ति-दाय नमो नमः
शरणागत-दीनार्त-रक्षकाय नमो नमः
शमादि-षट्क-सम्पत्-प्रदायकाय नमो नमः
सर्वदा सर्वथा लोक-सौख्य-दाय नमो नमः
सदा नव-नवाकाङ्क्ष्य-दर्शनाय नमो नमः
सर्व-हृत्-पद्म-सञ्चार-निपुणाय नमो नमः
सर्वेङ्गित-परिज्ञान-समर्थाय नमो नमः
स्वप्न-दर्शन-भक्तेष्ट-सिद्धि-दाय नमो नमः
सर्व-वस्तु-विभाव्यात्म-सद्-रूपाय नमो नमः ५०

दीन-भक्तावनैकान्त-दीक्षिताय नमो नमः
ज्ञान-योग-बलैश्वर्य-मानिताय नमो नमः
भाव-माधुर्य-कलिताभय-दाय नमो नमः
सर्व-भूत-गणामेय-सौहार्दाय नमो नमः
मूकी-भूतानेक-लोक-वाक्-प्रदाय नमो नमः
शीतली-कृत-हृत्-ताप-सेवकाय नमो नमः
भोग-मोक्ष-प्रदानेक-योग-ज्ञाय नमो नमः
शीघ्र-सिद्धि-करानेक-शिक्षणाय नमो नमः
अमानित्वादि-मुख्यार्थ-सिद्धि-दाय नमो नमः
अखण्डैक-रसानन्द-प्रबोधाय नमो नमः ६०

नित्यानित्य-विवेक-प्रदायकाय नमो नमः
प्रत्यगेक-रसाखण्ड-चित्-सुखाय नमो नमः
इहामुत्रार्थ-वैराग्य-सिद्धि-दाय नमो नमः
महा-मोह-निवृत्त्यर्थ-मन्त्र-दाय नमो नमः
क्षेत्र-क्षेत्रज्ञ-प्रत्येक-दृष्टि-दाय नमो नमः
क्षय-वृद्धि-विहीनात्म-सौख्य-दाय नमो नमः
तूलाज्ञान-विहीनात्म-तृप्ति-दाय नमो नमः
मूलाज्ञानाबाधितात्म-मुक्ति-दाय नमो नमः
भ्रान्ति-मेघोच्चाटन-प्रभञ्जनाय नमो नमः
शान्ति-वृष्टि-प्रदामोघ-जल-दाय नमो नमः ७०

एक-काल-कृतानेक-दर्शनाय नमो नमः
एकान्त-भक्त-संवेद्य-स्वगताय नमो नमः
श्रीचक्र-रथ-निर्माण-सुप्रथाय नमो नमः
श्री-कल्याण-करामेय-सुश्लोकाय नमो नमः
आश्रिताश्रयणीयत्व-प्रापकाय नमो नमः
अखिलाण्डेश्वरी-कर्ण-भूषकाय नमो नमः
सशिष्य-गण-यात्रा-विधायकाय नमो नमः
साधु-सङ्घ-नुतामेय-चरणाय नमो नमः
अभिन्नात्मैक्य-विज्ञान-प्रबोधाय नमो नमः
भिन्नाभिन्न-मतैश्¯चा¯पि पूजिताय नमो नमः ८०

तत्-तद्-विपाक-सद्-बोध-दायकाय नमो नमः
तत्-तद्-भाषा-प्रकटित-स्व-गीताय नमो नमः
तत्र-तत्र-कृतानेक-सत्-कार्याय नमो नमः
चित्र-चित्र-प्रभाव-प्रसिद्धिकाय नमो नमः
लोकानुग्रह-कृत्-कर्म-निष्ठिताय नमो नमः
लोकोद्धृति-महा-भूरि-नियमाय नमो नमः
सर्व-वेदान्त-सिद्धान्त-सम्मताय नमो नमः
कर्म-ब्रह्मात्म-करण-मर्म-ज्ञाय नमो नमः
वर्णाश्रम-सदाचार-रक्षकाय नमो नमः
धर्मार्थ-काम-मोक्ष-प्रदायकाय नमो नमः ९०

पद-वाक्य-प्रमाणादि-पारीणाय नमो नमः
पाद-मूल-नतानेक-पण्डिताय नमो नमः
वेद-शास्त्रार्थ-सद्-गोष्ठी-विलासाय नमो नमः
वेद-शास्त्र-पुराणादि-विचाराय नमो नमः
वेद-वेदाङ्ग-तत्त्व-प्रबोधकाय नमो नमः
वेद-मार्ग-प्रमाण-प्रख्यापकाय नमो नमः
निर्णिद्र-तेजोविजित-निद्राढ्याय नमो नमः
निरन्तर-महानन्द-सम्पूर्णाय नमो नमः
स्वभाव-मधुरोदार-गाम्भीर्याय नमो नमः
सहजानन्द-सम्पूर्ण-सागराय नमो नमः १००

नाद-बिन्दु-कलातीत-वैभवाय नमो नमः
वाद-भेद-विहीनात्म-बोधकाय नमो नमः
द्वादशान्त-महा-पीठ-निषण्णाय नमो नमः
देश-कालापरिच्छिन्न-दृग्-रूपाय नमो नमः
निर्मान-शान्ति-महित-निश्चलाय नमो नमः
निर्लक्ष्य-लक्ष्य-संलक्ष्य-निर्लेपाय नमो नमः
श्री-षोडशान्त-कमल-सुस्थिताय नमो नमः
श्री-चन्द्रशेखरेन्द्र-श्री-सरस्वत्यै नमो नमः ॥ १०८
 

Latest ads

Back
Top